Original

ततः कर्णो महाराज ददाह रिपुवाहिनीम् ।कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥ २९ ॥

Segmented

ततः कर्णो महा-राज ददाह रिपु-वाहिनीम् कक्षम् इद्धो यथा वह्निः निदाघे ज्वलितो महान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
रिपु रिपु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इद्धो इन्ध् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
निदाघे निदाघ pos=n,g=m,c=7,n=s
ज्वलितो ज्वल् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s