Original

अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् ।कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥ २८ ॥

Segmented

अपूजयन् महा-इष्वासाः धार्तराष्ट्रा नर-उत्तमम् कर्णम् रथ-वर-श्रेष्ठम् श्रेष्ठम् सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
अपूजयन् पूजय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वर वर pos=a,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p