Original

यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः ।पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥ २६ ॥

Segmented

यतमानान् परम् शक्त्या अयोधयत् तांः च धन्विनः पाण्डवेयान् महा-राज शरैः वारितवान् रणे

Analysis

Word Lemma Parse
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
तांः तद् pos=n,g=m,c=2,n=p
pos=i
धन्विनः धन्विन् pos=a,g=m,c=2,n=p
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
वारितवान् वारय् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s