Original

एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत ।यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥ २५ ॥

Segmented

एतद् अति अद्भुतम् कर्णे दृष्टवान् अस्मि भारत यद् एकः समरे शूरान् सूतपुत्रः प्रतापवान्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
अति अति pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s