Original

विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः ।अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥ २२ ॥

Segmented

विरथान् द्रौपदेयांः च चकार पुरुष-ऋषभः अक्ष्णोः निमेष-मात्रेण तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
विरथान् विरथ pos=a,g=m,c=2,n=p
द्रौपदेयांः द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अक्ष्णोः अक्षि pos=n,g=,c=6,n=d
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan