Original

भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः ।सारथिं च त्रिभिर्बाणैराजघान परंतपः ॥ २१ ॥

Segmented

भीमसेनस् तु तम् क्रुद्धो विव्याध त्रिंशता शरैः सारथिम् च त्रिभिः बाणैः आजघान परंतपः

Analysis

Word Lemma Parse
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s