Original

सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः ।अथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥ २० ॥

Segmented

सात्यकेस् तु धनुः छित्त्वा ध्वजम् च पुरुष-ऋषभः अथ एनम् नवभिः बाणैः आजघान स्तनान्तरे

Analysis

Word Lemma Parse
सात्यकेस् सात्यकि pos=n,g=m,c=6,n=s
तु तु pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s