Original

ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् ।मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ।तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥ १९ ॥

Segmented

ततः प्रहस्य आधिरथि विक्षिपन् धनुः उत्तमम् मुमोच निशितान् बाणान् पीडयन् सु महा-बलः तान् प्रत्यविध्यद् राधेयः पञ्चभिः पञ्चभिः शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
राधेयः राधेय pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p