Original

भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् ।विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥ १८ ॥

Segmented

भीमसेनस् तु राधेयम् नवत्या नत-पर्वन् विव्याध समरे क्रुद्धो जत्रु-देशे महा-बलः

Analysis

Word Lemma Parse
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s