Original

शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः ।द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥ १७ ॥

Segmented

शिखण्डी पञ्चविंशत्या धृष्टद्युम्नः च पञ्चभिः द्रौपदेयाः चतुःषष्ट्या सहदेवः च सप्तभिः नकुलः च शतेन आजौ कर्णम् विव्याध सायकैः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
शतेन शत pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p