Original

सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः ।अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥ १६ ॥

Segmented

सात्यकिस् तु ततः कर्णम् विंशत्या निशितैः शरैः अताडयद् रणे शूरो जत्रु-देशे नर-उत्तमः

Analysis

Word Lemma Parse
सात्यकिस् सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विंशत्या विंशति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अताडयद् ताडय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s