Original

तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः ।नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ।परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥ १५ ॥

Segmented

तम् शिखण्डी च भीमः च धृष्टद्युम्नः च पार्षतः नकुलः सहदेवः च द्रौपदेयाः स सात्यकाः परिवव्रुः जिघांसन्तो राधेयम् शर-वृष्टिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सात्यकाः सात्यक pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
जिघांसन्तो जिघांस् pos=va,g=m,c=1,n=p,f=part
राधेयम् राधेय pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p