Original

तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥ १४ ॥

Segmented

तम् तथा समरे कर्म कुर्वाणम् अति मानुषम् परिवव्रुः महा-इष्वासाः पाण्डवानाम् महा-रथाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
समरे समर pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p