Original

ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः ।जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥ १३ ॥

Segmented

ततः शर-शतैः तीक्ष्णैः कर्णो ऽप्य् आकर्ण-निःसृतैः जघान पाण्डव-बलम् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
आकर्ण आकर्ण pos=a,comp=y
निःसृतैः निःसृ pos=va,g=m,c=3,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit
पाण्डव पाण्डव pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i