Original

ततो रथस्य निनदः प्रादुरासीन्महारणे ।पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥ १२ ॥

Segmented

ततो रथस्य निनदः प्रादुरासीन् महा-रणे पर्जन्य-सम-निर्घोषः पर्वतस्य इव दीर्यतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथस्य रथ pos=n,g=m,c=6,n=s
निनदः निनद pos=n,g=m,c=1,n=s
प्रादुरासीन् प्रादुरस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
पर्जन्य पर्जन्य pos=n,comp=y
सम सम pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
इव इव pos=i
दीर्यतः दृ pos=va,g=m,c=6,n=s,f=part