Original

तं रथं मेघसंकाशं वैयाघ्रपरिवारणम् ।संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥ ११ ॥

Segmented

तम् रथम् मेघ-संकाशम् वैयाघ्र-परिवारणम् संदृश्य पाण्डु-पाञ्चालाः त्रस्ता आसन् विशाम् पते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
वैयाघ्र वैयाघ्र pos=a,comp=y
परिवारणम् परिवारण pos=n,g=m,c=2,n=s
संदृश्य संदृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s