Original

प्रविश्य च स तां सेनां शल्यः परबलार्दनः ।न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥ १० ॥

Segmented

प्रविश्य च स ताम् सेनाम् शल्यः पर-बल-अर्दनः न्ययच्छत् तुरगान् हृष्टो यत्र यत्र ऐच्छत् अग्रणीः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
न्ययच्छत् नियम् pos=v,p=3,n=s,l=lan
तुरगान् तुरग pos=n,g=m,c=2,n=p
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
यत्र यत्र pos=i
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s