Original

धृतराष्ट्र उवाच ।ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे दुर्योधनो ऽब्रवीत् किम् नु सौबलो वा अपि संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भग्नेषु भञ्ज् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
सौबलो सौबल pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
संजय संजय pos=n,g=m,c=8,n=s