Original

ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मन् ।भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणो यथैव ॥ ९ ॥

Segmented

ततो बलम् भारत भारतानाम् प्रदह्यमानम् समरे महात्मन् भीतम् दिशो ऽकीर्यत भीम-नुत्तम् महा-अनिलेन अभ्र-गणः यथा एव

Analysis

Word Lemma Parse
ततो ततस् pos=i
बलम् बल pos=n,g=n,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p
प्रदह्यमानम् प्रदह् pos=va,g=n,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
महात्मन् महात्मन् pos=a,g=m,c=8,n=s
भीतम् भी pos=va,g=n,c=1,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
ऽकीर्यत कृ pos=v,p=3,n=s,l=lan
भीम भीम pos=n,comp=y
नुत्तम् नुद् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
अनिलेन अनिल pos=n,g=m,c=3,n=s
अभ्र अभ्र pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i