Original

तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन्धारयितुं त्वदीयाः ।व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै ॥ ८ ॥

Segmented

तस्य अति वेगस्य रणे अति वेगम् न अशक्नुवन् धारयितुम् त्वदीयाः व्यात्त-आननस्य आपत् यथा एव कालस्य काले हरतः प्रजा वै

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अति अति pos=i
वेगस्य वेग pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
अति अति pos=i
वेगम् वेग pos=n,g=m,c=2,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
धारयितुम् धारय् pos=vi
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
व्यात्त व्यात्त pos=a,comp=y
आननस्य आनन pos=n,g=m,c=6,n=s
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
एव एव pos=i
कालस्य काल pos=n,g=m,c=6,n=s
काले काल pos=n,g=m,c=7,n=s
हरतः हृ pos=va,g=m,c=6,n=s,f=part
प्रजा प्रजा pos=n,g=f,c=2,n=p
वै वै pos=i