Original

ततोऽभिपातं तव सैन्यमध्ये प्रादुश्चक्रे वेगमिवात्तवेगः ।यथान्तकाले क्षपयन्दिधक्षुर्भूतान्तकृत्काल इवात्तदण्डः ॥ ७ ॥

Segmented

ततो ऽभिपातम् तव सैन्य-मध्ये प्रादुश्चक्रे वेगम् इव आत्त-वेगः यथा अन्तकाले क्षपयन् दिधक्षुः भूत-अन्त-कृत् कालः इव आत्त-दण्डः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिपातम् अभिपात pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्य सैन्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
वेगम् वेग pos=n,g=m,c=2,n=s
इव इव pos=i
आत्त आदा pos=va,comp=y,f=part
वेगः वेग pos=n,g=m,c=1,n=s
यथा यथा pos=i
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
क्षपयन् क्षपय् pos=va,g=m,c=1,n=s,f=part
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
भूत भूत pos=n,comp=y
अन्त अन्त pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
इव इव pos=i
आत्त आदा pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s