Original

ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिन्ना वै भीमसेनप्रवेकैः ।भीमं समन्तात्समरेऽध्यरोहन्वृक्षं शकुन्ता इव पुष्पहेतोः ॥ ६ ॥

Segmented

ते वध्यमानाः च नरेन्द्र-मुख्याः निर्भिन्ना वै भीमसेन-प्रवेकैः भीमम् समन्तात् समरे ऽध्यरोहन् वृक्षम् शकुन्ता इव पुष्प-हेतोः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
निर्भिन्ना निर्भिद् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
भीमसेन भीमसेन pos=n,comp=y
प्रवेकैः प्रवेक pos=a,g=m,c=3,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
समन्तात् समन्तात् pos=i
समरे समर pos=n,g=n,c=7,n=s
ऽध्यरोहन् अधिरुह् pos=v,p=3,n=p,l=lan
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
शकुन्ता शकुन्त pos=n,g=m,c=1,n=p
इव इव pos=i
पुष्प पुष्प pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s