Original

ततो राजन्नागरथाश्वयूनां भीमाहतानां तव राजमध्ये ।घोरो निनादः प्रबभौ नरेन्द्र वज्राहतानामिव पर्वतानाम् ॥ ५ ॥

Segmented

ततो राजन् नाग-रथ-अश्व-यूनाम् भीम-आहतानाम् तव राज-मध्ये घोरो निनादः प्रबभौ नरेन्द्र वज्र-आहतानाम् इव पर्वतानाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
यूनाम् युवन् pos=n,g=m,c=6,n=p
भीम भीम pos=n,comp=y
आहतानाम् आहन् pos=va,g=m,c=6,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
घोरो घोर pos=a,g=m,c=1,n=s
निनादः निनाद pos=n,g=m,c=1,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
वज्र वज्र pos=n,comp=y
आहतानाम् आहन् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p