Original

ततः शरानापततो महात्मा चिच्छेद बाणैस्तपनीयपुङ्खैः ।ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृत्ताः ॥ ४ ॥

Segmented

ते वै निपेतुस् तपनीय-पुङ्खाः द्विधा त्रिधा भीम-शरैः निकृत्ताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निपेतुस् निपत् pos=v,p=3,n=p,l=lit
तपनीय तपनीय pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
द्विधा द्विधा pos=i
त्रिधा त्रिधा pos=i
भीम भीम pos=a,comp=y
शरैः शर pos=n,g=m,c=3,n=p
निकृत्ताः निकृत् pos=va,g=m,c=1,n=p,f=part