Original

ततोऽपरे नागरथाश्वपत्तिभिः प्रत्युद्ययुः कुरवस्तं समन्तात् ।भीमस्य वाहाग्र्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः ॥ ३ ॥

Segmented

ततो ऽपरे नाग-रथ-अश्व-पत्ति प्रत्युद्ययुः कुरवस् तम् समन्तात् भीमस्य वाह-अग्र्यम् उदार-वेगम् समन्ततो बाण-गणैः निजघ्नुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरे अपर pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=3,n=p
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
कुरवस् कुरु pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
समन्तात् समन्तात् pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
वाह वाह pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
उदार उदार pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
समन्ततो समन्ततः pos=i
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit