Original

भीम उवाच ।ददामि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः ।दसीशतं चापि रथांश्च विंशतिं यदर्जुनं वेदयसे विशोक ॥ २९ ॥

Segmented

भीम उवाच ददामि ते ग्राम-वरान् चतुर्दश प्रिय-आख्याने सारथे सु प्रसन्नः च अपि रथांः च विंशतिम् यद् अर्जुनम् वेदयसे विशोक

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
ग्राम ग्राम pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
आख्याने आख्यान pos=n,g=n,c=7,n=s
सारथे सारथि pos=n,g=m,c=8,n=s
सु सु pos=i
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
विंशतिम् विंशति pos=n,g=f,c=2,n=s
यद् यत् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वेदयसे वेदय् pos=v,p=2,n=s,l=lat
विशोक विशोक pos=n,g=m,c=8,n=s