Original

रविप्रभं वज्रनाभं क्षुरान्तं पार्श्वे स्थितं पश्य जनार्दनस्य ।चक्रं यशो वर्धयत्केशवस्य सदार्चितं यदुभिः पश्य वीर ॥ २८ ॥

Segmented

रवि-प्रभम् वज्रनाभम् क्षुर-अन्तम् पार्श्वे स्थितम् पश्य जनार्दनस्य चक्रम् यशो वर्धयत् केशवस्य सदा अर्चितम् यदुभिः पश्य वीर

Analysis

Word Lemma Parse
रवि रवि pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
वज्रनाभम् वज्रनाभ pos=n,g=m,c=2,n=s
क्षुर क्षुर pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
जनार्दनस्य जनार्दन pos=n,g=m,c=6,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
यशो यशस् pos=n,g=n,c=2,n=s
वर्धयत् वर्धय् pos=va,g=n,c=2,n=s,f=part
केशवस्य केशव pos=n,g=m,c=6,n=s
सदा सदा pos=i
अर्चितम् अर्चय् pos=va,g=n,c=2,n=s,f=part
यदुभिः यदु pos=n,g=m,c=3,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
वीर वीर pos=n,g=m,c=8,n=s