Original

पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्येमं त्वं देवदत्तं सुघोषम् ।अभीशुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम् ॥ २७ ॥

Segmented

पार्श्वे भीमम् पाण्डुर-अभ्र-प्रकाशम् पश्य इमम् त्वम् देवदत्तम् सु घोषम् अभीशु-हस्तस्य जनार्दनस्य विगाहमानस्य चमूम् परेषाम्

Analysis

Word Lemma Parse
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
सु सु pos=i
घोषम् घोष pos=n,g=m,c=2,n=s
अभीशु अभीशु pos=n,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
जनार्दनस्य जनार्दन pos=n,g=m,c=6,n=s
विगाहमानस्य विगाह् pos=va,g=m,c=6,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
परेषाम् पर pos=n,g=m,c=6,n=p