Original

एते द्रवन्ति स्म रथाश्वनागाः पदातिसंघानवमर्दयन्तः ।संमुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दावभीताः ।हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥ २४ ॥

Segmented

एते द्रवन्ति स्म रथ-अश्व-नागाः पदाति-सङ्घान् अवमर्दयन्तः संमुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दाव-भीताः हाहाकृताः च एव रणे विशोक मुञ्चन्ति नादान् विपुलान् गजेन्द्राः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
अवमर्दयन्तः अवमर्दय् pos=va,g=m,c=1,n=p,f=part
संमुह्यमानाः सम्मुह् pos=va,g=m,c=1,n=p,f=part
कौरवाः कौरव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
नागा नाग pos=n,g=m,c=1,n=p
इव इव pos=i
दाव दाव pos=n,comp=y
भीताः भी pos=va,g=m,c=1,n=p,f=part
हाहाकृताः हाहाकृत pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
रणे रण pos=n,g=m,c=7,n=s
विशोक विशोक pos=n,g=m,c=8,n=s
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
नादान् नाद pos=n,g=m,c=2,n=p
विपुलान् विपुल pos=a,g=m,c=2,n=p
गजेन्द्राः गजेन्द्र pos=n,g=m,c=1,n=p