Original

आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना ।धनंजयस्याशनितुल्यवेगैर्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः ॥ २३ ॥

Segmented

आपूर्यते कौरवी च अपि अभीक्ष्णम् सेना ह्य् असौ सु भृशम् हन्यमाना धनंजयस्य अशनि-तुल्य-वेगैः ग्रस्ता शरैः बर्हिन्-सुवर्ण-वाजैः

Analysis

Word Lemma Parse
आपूर्यते आपूरय् pos=v,p=3,n=s,l=lat
कौरवी कौरव pos=a,g=f,c=1,n=s
pos=i
अपि अपि pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
सेना सेना pos=n,g=f,c=1,n=s
ह्य् हि pos=i
असौ अदस् pos=n,g=f,c=1,n=s
सु सु pos=i
भृशम् भृशम् pos=i
हन्यमाना हन् pos=va,g=f,c=1,n=s,f=part
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
अशनि अशनि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
ग्रस्ता ग्रस् pos=va,g=f,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
बर्हिन् बर्हिन् pos=n,comp=y
सुवर्ण सुवर्ण pos=n,comp=y
वाजैः वाज pos=n,g=m,c=3,n=p