Original

पश्य ध्वजांश्च द्रवतो विशोक नागान्हयान्पत्तिसंघांश्च संख्ये ।रथान्विशीर्णाञ्शरशक्तिताडितान्पश्यस्वैतान्रथिनश्चैव सूत ॥ २२ ॥

Segmented

पश्य ध्वजांः च द्रवतो विशोक नागान् हयान् पत्ति-सङ्घान् च संख्ये रथान् विशीर्णाञ् शर-शक्ति-ताडितान् पश्यस्व एतान् रथिनः च एव सूत

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
ध्वजांः ध्वज pos=n,g=m,c=2,n=p
pos=i
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
विशोक विशोक pos=n,g=m,c=8,n=s
नागान् नाग pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
पत्ति पत्ति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
रथान् रथ pos=n,g=m,c=2,n=p
विशीर्णाञ् विशृ pos=va,g=m,c=2,n=p,f=part
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ताडितान् ताडय् pos=va,g=m,c=2,n=p,f=part
पश्यस्व पश् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
रथिनः रथिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सूत सूत pos=n,g=m,c=8,n=s