Original

आशास्तारः कर्म चाप्युत्तमं वा तन्मे देवाः केवलं साधयन्तु ।आयात्विहाद्यार्जुनः शत्रुघाती शक्रस्तूर्णं यज्ञ इवोपहूतः ॥ २० ॥

Segmented

आशास्तारः कर्म च अपि उत्तमम् वा तन् मे देवाः केवलम् साधयन्तु आयात्व् इह अद्य अर्जुनः शत्रु-घाती शक्रस् तूर्णम् यज्ञ इव उपहूतः

Analysis

Word Lemma Parse
आशास्तारः आशास् pos=v,p=3,n=p,l=lrt
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
वा वा pos=i
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
केवलम् केवल pos=a,g=n,c=2,n=s
साधयन्तु साधय् pos=v,p=3,n=p,l=lot
आयात्व् आया pos=v,p=3,n=s,l=lot
इह इह pos=i
अद्य अद्य pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
शक्रस् शक्र pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
यज्ञ यज्ञ pos=n,g=m,c=7,n=s
इव इव pos=i
उपहूतः उपह्वा pos=va,g=m,c=1,n=s,f=part