Original

संचोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम् ।प्रायात्ततः सारथिरुग्रवेगो यतो भीमस्तद्बलं गन्तुमैच्छत् ॥ २ ॥

Segmented

संचोदितो भीमसेनेन च एवम् स सारथिः पुत्र-बलम् त्वदीयम् प्रायात् ततः सारथिः उग्र-वेगः यतो भीमस् तद् बलम् गन्तुम् ऐच्छत्

Analysis

Word Lemma Parse
संचोदितो संचोदय् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
pos=i
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
यतो यतस् pos=i
भीमस् भीम pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
ऐच्छत् इष् pos=v,p=3,n=s,l=lan