Original

सर्वे संख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम् ।सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु ॥ १९ ॥

Segmented

सर्वे संख्ये कुरवो निष्पतन्तु माम् वा लोकाः कीर्तयन्त्व् आकुमारम् सर्वान् एकस् तान् अहम् पातयिष्ये ते वा सर्वे भीमसेनम् तुदन्तु

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
निष्पतन्तु निष्पत् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
कीर्तयन्त्व् कीर्तय् pos=v,p=3,n=p,l=lot
आकुमारम् आकुमारम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
एकस् एक pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
पातयिष्ये पातय् pos=v,p=1,n=s,l=lrt
ते तद् pos=n,g=m,c=1,n=p
वा वा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तुदन्तु तुद् pos=v,p=3,n=p,l=lot