Original

अद्यैव तद्विदितं पार्थिवानां भविष्यति आकुमारं च सूत ।निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे विजेता ॥ १८ ॥

Segmented

अद्य एव तद् विदितम् पार्थिवानाम् भविष्यति आकुमारम् च सूत निमग्नो वा समरे भीमसेन एकः कुरून् वा समरे विजेता

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
आकुमारम् आकुमारम् pos=i
pos=i
सूत सूत pos=n,g=m,c=8,n=s
निमग्नो निमज्ज् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
वा वा pos=i
समरे समर pos=n,g=n,c=7,n=s
विजेता विजि pos=v,p=3,n=s,l=lrt