Original

भीम उवाच ।सूताद्येमं पश्य भीमप्रमुक्तैः संभिन्दद्भिः पार्थिवानाशुवेगैः ।उग्रैर्बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम् ॥ १७ ॥

Segmented

भीम उवाच सूत अद्य इमम् पश्य भीम-प्रमुक्तैः सम्भिन्दद्भिः पार्थिवान् आशु-वेगैः उग्रैः बाणैः आहवम् घोर-रूपम् नष्ट-आदित्यम् मृत्यु-लोकेन तुल्यम्

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूत सूत pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भीम भीम pos=n,comp=y
प्रमुक्तैः प्रमुच् pos=va,g=m,c=3,n=p,f=part
सम्भिन्दद्भिः सम्भिद् pos=va,g=m,c=3,n=p,f=part
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
आशु आशु pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आहवम् आहव pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
नष्ट नश् pos=va,comp=y,f=part
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
लोकेन लोक pos=n,g=m,c=3,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s