Original

अस्त्यायुधं पाण्डवेयावशिष्टं न यद्वहेच्छकटं षड्गवीयम् ।एतद्विद्वन्मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति ॥ १६ ॥

Segmented

अस्त्य् आयुधम् पाण्डवेय-अवशिष्टम् न यद् वहेत् शकटम् षड्गवीयम् एतद् विद्वन् मुञ्च सहस्रशो ऽपि गदा-असि-बाहु-द्रविणम् च ते ऽस्ति

Analysis

Word Lemma Parse
अस्त्य् अस् pos=v,p=3,n=s,l=lat
आयुधम् आयुध pos=n,g=n,c=1,n=s
पाण्डवेय पाण्डवेय pos=n,comp=y
अवशिष्टम् अवशिष् pos=va,g=n,c=1,n=s,f=part
pos=i
यद् यत् pos=i
वहेत् वह् pos=v,p=3,n=s,l=vidhilin
शकटम् शकट pos=n,g=n,c=1,n=s
षड्गवीयम् षड्गवीय pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
सहस्रशो सहस्रशस् pos=i
ऽपि अपि pos=i
गदा गदा pos=n,comp=y
असि असि pos=n,comp=y
बाहु बाहु pos=n,comp=y
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat