Original

विशोक उवाच ।षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथायुताख्याः ।नाराचानां द्वे सहस्रे तु वीर त्रीण्येव च प्रदराणां च पार्थ ॥ १५ ॥

Segmented

विशोक उवाच षड् मार्गणानाम् अयुतानि वीर क्षुराः च भल्लाः च तथा अयुत-आख्याः नाराचानाम् द्वे सहस्रे तु वीर त्रीण्य् एव च प्रदराणाम् च पार्थ

Analysis

Word Lemma Parse
विशोक विशोक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
षड् षष् pos=n,g=n,c=1,n=p
मार्गणानाम् मार्गण pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
क्षुराः क्षुर pos=n,g=m,c=1,n=p
pos=i
भल्लाः भल्ल pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अयुत अयुत pos=n,comp=y
आख्याः आख्या pos=n,g=m,c=1,n=p
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
सहस्रे सहस्र pos=n,g=n,c=1,n=d
तु तु pos=i
वीर वीर pos=n,g=m,c=8,n=s
त्रीण्य् त्रि pos=n,g=n,c=1,n=p
एव एव pos=i
pos=i
प्रदराणाम् प्रदर pos=n,g=m,c=6,n=p
pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s