Original

सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य किं शिष्टं स्यात्सायकानां रथे मे ।का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत ॥ १४ ॥

Segmented

सर्वांस् तूणीरान् मार्गणान् वा अन्ववेक्ष्य किम् शिष्टम् स्यात् सायकानाम् रथे मे का वा जातिः किम् प्रमाणम् च तेषाम् ज्ञात्वा व्यक्तम् तन् मे आचक्ष्व सूत

Analysis

Word Lemma Parse
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तूणीरान् तूणीर pos=n,g=m,c=2,n=p
मार्गणान् मार्गण pos=n,g=m,c=2,n=p
वा वा pos=i
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
किम् pos=n,g=n,c=1,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सायकानाम् सायक pos=n,g=m,c=6,n=p
रथे रथ pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
का pos=n,g=f,c=1,n=s
वा वा pos=i
जातिः जाति pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्ञात्वा ज्ञा pos=vi
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
सूत सूत pos=n,g=m,c=8,n=s