Original

सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः ।एतान्निहत्याजिमध्ये समेतान्प्रीतो भविष्यामि सह त्वयाद्य ॥ १३ ॥

Segmented

सो ऽहम् द्विषत्-सैन्यम् उदग्र-कल्पम् विनाशयिष्ये परम-प्रतीतः एतान् निहत्य आजि-मध्ये समेतान् प्रीतो भविष्यामि सह त्वया अद्य

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उदग्र उदग्र pos=a,comp=y
कल्पम् कल्प pos=a,g=n,c=2,n=s
विनाशयिष्ये विनाशय् pos=v,p=1,n=s,l=lrt
परम परम pos=a,comp=y
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
एतान् एतद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
आजि आजि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
समेतान् समे pos=va,g=m,c=2,n=p,f=part
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भविष्यामि भू pos=v,p=1,n=s,l=lrt
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i