Original

एतद्दुःखं सारथे धर्मराजो यन्मां हित्वा यातवाञ्शत्रुमध्ये ।नैनं जीवन्नापि जानाम्यजीवन्बीभत्सुं वा तन्ममाद्यातिदुःखम् ॥ १२ ॥

Segmented

एतद् दुःखम् सारथे धर्मराजो यन् माम् हित्वा यातवाञ् शत्रु-मध्ये न एनम् जीवन् न अपि जानाम्य् अ जीवन् बीभत्सुम् वा तन् मे अद्य अति दुःखम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
सारथे सारथि pos=n,g=m,c=8,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
हित्वा हा pos=vi
यातवाञ् या pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
जानाम्य् ज्ञा pos=v,p=1,n=s,l=lat
pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
वा वा pos=i
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अति अति pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s