Original

अरीन्विशोकाभिनिरीक्ष्य सर्वतो मनस्तु चिन्ता प्रदुनोति मे भृशम् ।राजातुरो नागमद्यत्किरीटी बहूनि दुःखान्यभिजातोऽस्मि सूत ॥ ११ ॥

Segmented

अरीन् विशोकैः अभिनिरीक्ष्य सर्वतो मनस् तु चिन्ता प्रदुनोति मे भृशम् राजा आतुरः न अगमत् यत् किरीटी बहूनि दुःखान्य् अभिजातो ऽस्मि सूत

Analysis

Word Lemma Parse
अरीन् अरि pos=n,g=m,c=2,n=p
विशोकैः विशोक pos=n,g=m,c=8,n=s
अभिनिरीक्ष्य अभिनिरीक्ष् pos=vi
सर्वतो सर्वतस् pos=i
मनस् मनस् pos=n,g=n,c=2,n=s
तु तु pos=i
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
प्रदुनोति प्रदु pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भृशम् भृशम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आतुरः आतुर pos=a,g=m,c=1,n=s
pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
यत् यत् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
दुःखान्य् दुःख pos=n,g=n,c=2,n=p
अभिजातो अभिजन् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सूत सूत pos=n,g=m,c=8,n=s