Original

ततो धीमान्सारथिमब्रवीद्बली स भीमसेनः पुनरेव हृष्टः ।सूताभिजानीहि परान्स्वकान्वा रथान्ध्वजांश्चापततः समेतान् ।युध्यन्नहं नाभिजानामि किंचिन्मा सैन्यं स्वं छादयिष्ये पृषत्कैः ॥ १० ॥

Segmented

ततो धीमान् सारथिम् अब्रवीद् बली स भीमसेनः पुनः एव हृष्टः सूत अभिजानीहि परान् स्वकान् वा रथान् ध्वजांः च आपततः समेतान् युध्यन्न् अहम् न अभिजानामि किंचिन् मा सैन्यम् स्वम् छादयिष्ये पृषत्कैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
सूत सूत pos=n,g=m,c=8,n=s
अभिजानीहि अभिज्ञा pos=v,p=2,n=s,l=lot
परान् पर pos=n,g=m,c=2,n=p
स्वकान् स्वक pos=a,g=m,c=2,n=p
वा वा pos=i
रथान् रथ pos=n,g=m,c=2,n=p
ध्वजांः ध्वज pos=n,g=m,c=2,n=p
pos=i
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
समेतान् समे pos=va,g=m,c=2,n=p,f=part
युध्यन्न् युध् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
मा मा pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
छादयिष्ये छादय् pos=v,p=1,n=s,l=lrt
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p