Original

संजय उवाच ।अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिः समावृतः ।महाभये सारथिमित्युवाच भीमश्चमूं वारयन्धार्तराष्ट्रीम् ।त्वं सारथे याहि जवेन वाहैर्नयाम्येतान्धार्तराष्ट्रान्यमाय ॥ १ ॥

Segmented

संजय उवाच अथ त्व् इदानीम् तुमुले विमर्दे द्विषद्भिः एको बहुभिः समावृतः महा-भये सारथिम् इत्य् उवाच भीमः चमूम् वारयन् धार्तराष्ट्रीम् त्वम् सारथे याहि जवेन वाहैः नयाम्य् एतान् धार्तराष्ट्रान् यमाय

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
त्व् तु pos=i
इदानीम् इदानीम् pos=i
तुमुले तुमुल pos=a,g=m,c=7,n=s
विमर्दे विमर्द pos=n,g=m,c=7,n=s
द्विषद्भिः द्विष् pos=va,g=m,c=3,n=p,f=part
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
वारयन् वारय् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रीम् धार्तराष्ट्र pos=a,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सारथे सारथि pos=n,g=m,c=8,n=s
याहि या pos=v,p=2,n=s,l=lot
जवेन जव pos=n,g=m,c=3,n=s
वाहैः वाह pos=n,g=m,c=3,n=p
नयाम्य् नी pos=v,p=1,n=s,l=lat
एतान् एतद् pos=n,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
यमाय यम pos=n,g=m,c=4,n=s