Original

अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते ।दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥ ९ ॥

Segmented

अद्य राजा धृतराष्ट्रः स्वाम् बुद्धिम् अवमंस्यते दुर्योधनम् अ राज्य-अर्हम् यया राज्ये ऽभ्यषेचयत्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अवमंस्यते अवमन् pos=v,p=3,n=s,l=lrt
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
राज्य राज्य pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
यया यद् pos=n,g=f,c=3,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan