Original

अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे ।गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥ ८ ॥

Segmented

अद्य कृष्ण विकर्णा मे कर्णम् नेष्यन्ति मृत्यवे गाण्डीव-मुक्तवन्तः क्षिण्वन्तो मम हस्त-प्रचोदिताः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
विकर्णा विकर्ण pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
नेष्यन्ति नी pos=v,p=3,n=p,l=lrt
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
क्षिण्वन्तो क्षि pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
हस्त हस्त pos=n,comp=y
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part