Original

भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः ।सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥ ६ ॥

Segmented

भार्गव-अस्त्रम् च पश्यामि विचरन्तम् समन्ततः सृष्टम् कर्णेन वार्ष्णेय शक्रेण इव महा-अशनिम्

Analysis

Word Lemma Parse
भार्गव भार्गव pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
समन्ततः समन्ततः pos=i
सृष्टम् सृज् pos=va,g=m,c=2,n=s,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
अशनिम् अशनि pos=n,g=m,c=2,n=s