Original

पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन ।पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥ ५ ॥

Segmented

पश्यामि द्रवतीम् सेनाम् पाञ्चालानाम् जनार्दन पश्यामि कर्णम् समरे विचरन्तम् अभीत-वत्

Analysis

Word Lemma Parse
पश्यामि दृश् pos=v,p=1,n=s,l=lat
द्रवतीम् द्रु pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i