Original

पाणौ पृषत्का लिखिता ममैते धनुश्च सव्ये निहितं सबाणम् ।पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति ॥ ३३ ॥

Segmented

पाणौ पृषत्का लिखिता मे एते धनुः च सव्ये निहितम् स बाणम् पादौ च मे स रथा स ध्वजौ च न मादृशम् युद्ध-गतम् जयन्ति

Analysis

Word Lemma Parse
पाणौ पाणि pos=n,g=m,c=7,n=s
पृषत्का पृषत्क pos=n,g=m,c=1,n=p
लिखिता लिख् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
सव्ये सव्य pos=a,g=m,c=7,n=s
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
pos=i
बाणम् बाण pos=n,g=n,c=1,n=s
पादौ पाद pos=n,g=m,c=1,n=d
pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
रथा रथ pos=n,g=m,c=1,n=d
pos=i
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
pos=i
pos=i
मादृशम् मादृश pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
जयन्ति जि pos=v,p=3,n=p,l=lat