Original

अहं धनुष्मानसुरान्सुरांश्च सर्वाणि भूतानि च संगतानि ।स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परः परेभ्यः ॥ ३१ ॥

Segmented

अहम् धनुष्मान् असुरान् सुरांः च सर्वाणि भूतानि च संगतानि स्व-बाहु-वीर्यात् गमये पराभवम् मद्-पौरुषम् विद्धि परः परेभ्यः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
असुरान् असुर pos=n,g=m,c=2,n=p
सुरांः सुर pos=n,g=m,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
संगतानि संगम् pos=va,g=n,c=2,n=p,f=part
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
गमये गमय् pos=v,p=1,n=s,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
परः पर pos=n,g=m,c=1,n=s
परेभ्यः पर pos=n,g=m,c=5,n=p